Page 30 - Book.cdr
P. 30

ग ः –          आम, त ैव ग छामः। अि मः अ न ाशन-स कारः
      ु
                       ्
                                              ं
     िकम –          अङग- दशन  म ? (साकतम) ्
                                 ू
        ्
                      ्
                             ्
     ग ः –          अङग दशन   नाि त, मख  ! अ न ाशनम  ्
                      ्
      ु
                           ं
                                 ू
     ग ः –          ष सैः बालकः सेवनीयः । मधरः, अ लः, लवणः, कटः, ित ः, कषायः । एतैः ष सैः य  भो य  ं
                                     ु
                                                   ु
                                                                     ु ं
      ु
                                          ्
                                                            ्
                    बालकः सेवते । तदिप यदा बाल य षडमासाः पय  ते । इदान  य क डम आनय।
                                                         ु
                                               ू
     कथम –          षडमासे यः बालः बभि तः आसीत ? ्
                     ्
         ्
                                ु ु
     ग ः –          निह, निह । सः िशशः  त यपायी भवित ।
      ु
                               ु
                                 ्
                  (अ न ाशन य पजनम । गीतम ॐ  ाणाय, ॐ यानाय, ॐसमानाय ......
                                      ्
                             ू
     ग ः –          पायसम अि न  दि णीक य िशश भोजय ।
                                  ृ
                        ्
                            ं
      ु
                                       ंु
     कथम –          पायस िकमथ म ? (िच स  द य ) एतद भोजय।
                       ं
         ्
                                         ्
                            ्
     िकम –          (पेरस   द य ) एतत पायय ।   ( ये ह ैराइट चॉएस बेबी)
                               ्
        ्
     ग ः –          मखा ः ! एतैरेव 'fast food' भोजनेन बाल य पाचनत   न यित । अतः िशश यः गोद धने  िनिमत    ं
                     ू
                                                                    ु
      ु
                                                               ु
                                                   ं
                    श  पायस दीयते ।
                     ु ं
                          ं
                    अ त अ न ाशन स प नम । अथेदान  बाल य आजीिवकािनधा रणाय साम ीः आनय ।
                       ु
                              ं
                                   ्
     कथम –          एतेन िकम ? ्
         ्
     ग ः –          व स ! िशशः यद व त  पशित । तदनसारेण त य तथैव आजीिवका भवित ।
                             ्
                           ु
                                  ृ ु
      ु
                                         ु
                    (गीतम .....धन धन..............
                        ्
     कथम –          गरो ! िकमते त नाटयित । बालः िकमिप न  पशित ।
                                             ृ
         ्
                     ु
                            ्
     ग ः –          अरे मख  ! एष त बालः अलीकमवे  कथ  पशते  । ्
                             ु
                                            ृ ं
                       ू
      ु
     कथम –          (िशव  िशव िशव) । अलीकम अ त, वय मखा ः, पर दशक  ाः न मखा ः । जनताः उ र वा छि त ।
                                            ू ं
                                                 ं
                                        ु
                                     ्
         ्
                                                                   ं
                                                        ू
                    अ  िकम उ रम ?  ्
                         ्
                    पव ज मनः कमा नसारेण बालः व त  पशते  ।  ्
                              ु
                     ू
                                          ृ ु
                    अथवा प रवेशाधारेण यत मनिस भवित त   पशते  । ्
                                  ्
                                              ृ
     ग ः –          अरे ! अहम अ पेन कालेन बाल कतः आनयािम  ।
                                      ं ु
      ु
                          ्
     कथम –          तिह  इदान  िकम करणीयम । ्
                             ्
         ्
     ग ः –          सव  जानाि त िकम करणीयम । (िन  ा तः)
                                    ्
      ु
                              ्
     कथम –          म च म च मम के शान । ्
         ्
                        ु
                     ु
     ग ः –          म च म च मम धौतव म । ्
      ु
                        ु
                     ु
     कथम –          म च मम के शान । ्
         ्
                     ु
     ग ः-           के शान ! एतैः  मारयािम चौलकम-  स कारम्
      ु
                                          ं
                        ्
     कथम –          िकम चौरकम   ।
                      ्
         ्
     ग ः –          अरे मख   ! चौरकम   न । चौलकम,   म डनम । म डन-स कारः ।
                                             ्
                                                   ं
                                               ु
                                         ु
                       ू
      ु
     िकम –          ित  ित । म  ददात। ु
                                                   ्
                                                       ्
                (  यम – चौलकमण  ः। बाल य म तक य दि णभाग थान के शान कत य । पजनम /  ्
                                                             ू
                    ्
     कथम –          अहो ! स दराः के शाः । िकमथ  क य  ते ।
                         ु
         ्
     ग ः –          अरे व स ! बाल य ततीये वष   म डन ि यते । यदा सय रि मः म तके  पतित । तदा त य
                                 ृ
      ु
                                       ु
                                                   ू
                                          ं
                   मि त क  ं
                                       28
   25   26   27   28   29   30   31   32   33   34   35