Page 27 - Book.cdr
P. 27

ग ः –          (उभयोः मख ेिपधाय) एव िव ापयािम – त  षोडशस कारेष  थमः स कारः भवित –'गभा धानम' । ्
                                                     ु
                         ु
                                                           ं
     ु
                                 ं
                                                 ं
    िश यः –   िकम िकम 'गरवा' ?
              ्
                 ्
                                 (िश यौ 'गरवा' नाटयतः)
    ग ः -          अहहो! िशव, िशव । मख  ! 'गरवा न' 'गभः  ' गभः   (इित सदर दशय  ित)
     ु
                                ू
                                                   ु ं ू
    िश यः –   एव गभः   । (गिभण  ीव नाटयित)
             ं
    िश यः –    ीमन िक नाम गभः   ? कथ वा भवित ? (िकम + कथम। िकम + कथम) ्
                                          ्
                                              ्
                                     ्
               ् ं
                           ं
    ग ः –          (मख ेिपधाय) – ओम ! गभा धान-स कारः । एषः स कारः स तानकामनाथ  भवित । शभ ेमह त  दवे ान  ्
     ु
                    ु
                                                                      ु
                               ्
                                                                    ु
                                                ं
                                       ं
                                    ं ु
                   पजिय वा द प ी रा ौ समागम कया ताम । ्
                    ू
                 ( ी-प ष-समागम-नामािन   वा िश यौ गरोः सिवध े सौ क ठयम उपािवशतः)
                                                      ् ्
                                           ु
                                   ु
                     ु
                                    ं
                                       ं
    िकम/कथम –   ्   भो, आवयोरिप गभा धान-स कार िवदधात । ु
       ्
    ग ः –          अरे ! यवयो त अहम अि तम स कार क र यािम ।
                               ्
                                        ं
                       ु
                           ु
                                    ं ं
     ु
                                          ्
                               (नेप ये – नाटकम  ार यताम.) ्
                   अ त, अथेदान   ार यते गभा धान-स कारः । (िन  ा तः)
                                        ं
                      ु
                      (नेप ये –  वय ताम,  वय ताम। आग छ त। नवा वधः आयाित।)
                                       ्
                                 ्
                                              ु
                                                     ू
                                     गभा धानम्
                                     ्
                                             ्
                         ततः गभा धान-  यम, लोकगीतम (नाका चलना......)
                      (सक पािदक यम/ प चत वाना समावेशः /गभ  पि ः.......)
                              ृ
                                 ्
                                          ं
                        ं
                                              ं
                             ुं
                           (पसवनम–सीम तो नोयन-स कार  यम) ्
                                 ्
                                                               ु
                                         ु
                                                     ं ु ्
                   ंु
              (ततः पसवन-स कार- ोक पठन  िवशित ग ः । िश यः (िछ का कव न) तम अनसरित ।
                                  ्
                                                            ्
                              ं
                       ं
    ग ः -          मख!   एता श द ाचरण िकमथ म । िक जात तव ।
                                           ं
                                        ं
                    ू
     ु
                                     ्
                                ं
                           ं ु
    िश यः –   भगवन ! स प ने स कारे औषधीना  योगः...................
                      ं
                ्
                                ं
    ग ः –          वाढम ! तत त पसवन-स कार य औषध /प यम आसीत । ्
                                          ं
                                 ं
     ु
                      ्
                         ् ु ंु
                                              ्
                        ्
    िश यः –   पसवनम । िकम एतत भगवन । ्
                    ्
                 ्
            ंु
    ग ः –          व स! पसवन–स कारः गभा धान य ततीये मासे ि यते । तदा आयव दानसारेण वटशग य रसः
                                                         ु
                                         ृ
                                                                   ंु
     ु
                                                            ु
                            ं
                       ु ं
                   नािसकाया पा यते । त  च, दि ण-नासापटे पतने प ो जायते, वामनासापटे पतने च  ी भवित ।
                                           ु
                         ं
                                                             ु
                                                ु
    िश यः–          भो !  ािह माम,  ािह माम । सः त दि ण,े  यथा त वामनािसकापटे त रस गहीतवान ।  ्
                                                             ृ
                                                        ु ं ं
                                               ु
                                      ु
                                  ्
                            ्
                   िकम वाम.े ....... ी/ वाम/े वाम/े  ी....................
                      ्
    ग ः –          त ण  भव ।
     ु
                    ू
              ्
    िश यः –   िकम अह  ी भिव यािम ?
                 ं
    ग ः –          अरे मख  ! तत त गभ  भवित ।
                      ू
     ु
                           ् ु
    िश यः –   (सोपहासम) िक गभः   ! सः घटः (उपहसित)
                  ् ं
    ग ः –          ह  ँ। न स घटः  । सः गभः   आसीत । वयम अिभनय कमः   िकल । तत त गभ   य  तीकम आसीत । ्
                                              ं ु
     ु
                                     ्
                                                                  ्
                                         ्
                                                        ् ु
    िश यः –   हाँ...हाँ.......घटे गभः   । घटे गभः   ।
    ग ः –          (स ोधम) अरे ! त ण  भव ।
     ु
                        ्
                              ृ
    िश यः –   तावत िकल, िकम िकम आसीत, तत शखजलम स ध..........धमः.............।
                         ्
                                 ् ं
                                          ू
                      ्
                              ्
                                                ू
               ्
                                       ्
    ग ः –          अरे ! तत पचत वम । पिथवी–अप–तेजो–वाय–आकाशाः । एतैरेव शरीर िनम यते ।
                                                            ं
                                      ्
                                             ु
     ु
                                ृ ्
                        ् ं
    िश यः –   िकम मम शरीरे प च त वािन सि त ?
              ्
    ग ः –          शरीरिनमा ण त प च त वैरेव भवित ।  भः जानाित, तव शरीरे िक त वम अि त ।   यताम  ्
                                                           ्
                                                       ं
                          ं ु
     ु
                                          ु
                                       25
   22   23   24   25   26   27   28   29   30   31   32