Page 26 - Book.cdr
P. 26

अथ ना दी


                            ीनाटय रिचत मदे तव रमे! रङग थलीय धरा
                               ् ं
                                                     ं
                                      ु ं
                                               ्
                                  च  ाका विप त  काशनपरौ राि ः पटा ेिपनी।
                              ं
                           सोऽह चा य िनदेशको नन जगन-म चेऽिप त मि चतं
                                            ु
                                                ्
                                  जीवै र यितहष प रतमनाः पायात  भः पावनः।।
                                                        ्
                                                          ु
                                             ू
           (ओम –कारम उ चारयन  िवशित ग ः, िश यौ गरोः  यततः   यािण अ वेषयतः । ग ः क यित ।)
               ्
                                                                 ु
                    ्
                          ्
                                                              ु
                                         ु
                                 ु
                                             ू
     ग ः –          (सरोषम) ओम...............
                        ्
                            ्
      ु
     िश यः–         नमः िशवाय
     ग ः –          अरे ! समागताः स दयाः दशक  ाः ।  णमत ।
      ु
     िश यौ–         (ह तान उ पा य Hello – री या अिभवादयतः)
                        ्
     ग ः –          No modernism, proper Pranam
      ु
     िश यौ –   (सा ाग  णमतः)
                ं ं
     ग ः –          अये ! स कतनाटकिमदम । नाटयशा ीयम ािभः अिभवादयतम । ्
                                            ु
                                      ्
      ु
                                  ्
                          ृ ं
     िश यौ –   (िवकत  णमतः)
                ृ ं
     ग ः –          (तौ ताडयन)  वा शानाम एव धता ना कारणात भारतीयस कतेः स यताया  पतन जायते ।
      ु
                                  ्
                          ्
                                              ्
                                      ू
                                                      ृ ं
                                                                   ं
                                         ं
     िश यः १  -     िकम पतन जायते ?
                          ं
                      ्
     िश यः २-  कथ पतन जायते ?
                  ं
               ं
     िश यः १-  अ मािभः िक कतम ? ्
                      ृ ं
     िश यः २-  कथ भवान एव भणित ?
               ं
                   ् ं
     िश यौ –   िकम .. / कथम .. / िकम .. /   कथम ???
               ्
                     ्
                          ्
                                     ्
     ग ः –          त ण  भवतम । य माद िदनाद यवयोः भार िशरिस वहािम, त माद िदनाद मम जीवन क  द  ं
                            ्
                                             ं
                                                                       ं
      ु
                     ृ
                                  ्
                                        ु ्
                                                                ्
                                                            ्
            सजातम।  ्
              ं
                    आिदन यवयोः अस ब ाना   ानाम उ र दानेन  लेशम अनभवािम ।
                                    ं
                                         ्
                                                     ्
                        ं ु
                                                        ु
                    अतः मया एत य नाम िकम (िश यः १) तथा एत य कथम इित नामकरण कतम । ्
                                    ्
                                                               ृ ं
                                                     ्
                    अहह ! भवता सम म अह िकमथ  िवलपािम ।
                                ्
                            ं
                                   ं
                    I am sorry, no Personal talk, वयम अ  नाटकाथ  समागताः ।
                                           ्
                    त  अ माक भारतीयस कतेः षोडश स काराः..............।
                          ं
                                   ृ ं
                                          ं
     िश यः –   षोडश स काराः, निह, षोडश शगाराः इित ।
                               ृं
                  ं
     कथम –          'चतर नार कर के  शगार........................'
         ्
                              ृं
                      ु
     ग ः –          अहो ! अरे धता ः,  वया कदािप स कारः इित पदम  तम । ्
                           ू
                                       ं
                                                ् ु
      ु
     िश यः-          तम, मया -  अि तमः स कारः । 'राम नाम स य ह'ै 'राम नाम स य ह'ै
                     ु ्
                                  ं
     ग ः –          अहो ! शा त पापम । ना दीसमये एता शम अमगलम पदम ? (दशक  ान अिभल य)
                                                  ्
                                                     ्
                                                            ्
      ु
                           ं
                               ्
                                            ्
                                               ं
                    वद त भव तः । अह षोडश स काराः इित नाटकम अिभने यािम, उत वा एतौ स कारान पाठयािम ।
                       ु
                                                                ं
                                                                     ्
                                                ्
                                    ं
                               ं
     कथम –          िक भणित भवान ? िकमथ  वा एव कथयित । िक वा  ारभते भवान ? ्
         ्
                             ्
                                              ं
                                       ं
                     ं
                                       24
   21   22   23   24   25   26   27   28   29   30   31